B 155-12 Samayācāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/12
Title: Samayācāratantra
Dimensions: 26 x 9.5 cm x 27 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/505
Remarks:
Reel No. B 155-12 Inventory No. 59914
Title Samayācārataṃtra
Remarks assigned to the Rudrayāmalatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 156a, no. 5804
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 26.0 x 9.5 cm
Folios 27
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/505
Manuscript Features
Text contains the chapters up to the 25th and beginning of the 26th.
Excerpts
Beginning
❖ athāto(!) tava vakṣyāmi pūjāpañcamacakrake |
dhyānayogāmitā samyak jñānayogaparāyaṇaḥ |
śobhanāḥ sarvvalokānāṃ prītivarddhana[[pūrvvakaṃ ||]]
pañcakaṃ paṃcasaṃkhyākaṃ sarvvakāruṇyakāraṇaṃ |
dattamattamadābhāvaṃ rajanīvacanānvitaṃ ||
patraṃ daśāram āvaśyaṃ mahāmohamanoharaṃ || (fol. 1v1–2)
End
śvetapūṣpā brahmaṇīyā (!) raktapuṣpā ca kṣatriyā ||
vaiśyā pītaprasūnā syāc chūdrā kṛṣṇaprasūnikā |
tāsāṃ ca sādhanaṃ vakṣye kramen(!)aiva yathāvidhi⟨ḥ⟩ ||
saṃvide brahmasaṃbhūte brahmapūtri sadānaghe ||
bhairavānandatattvārthaṃ pavitrā tava sarvvadā |
oṃ brahmaṇyai namaḥ ||
iti mantreṇānena sa(!)dhayet |
siddhamūlakriye kriye devi hīnabodhe prabo⟪ma⟫dhaya- (fol. 48v6–9)
«Sub-colophon:»
iti śrīrudrayāmale śivapārvatīsamvāde samayācāre paṃcaviṃśatiḥ (!) paṭalaḥ || (fol. 48v4–5)
Microfilm Details
Reel No. B 155/12
Date of Filming 10-11-1971
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-08-2008
Bibliography