B 155-12 Samayācāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/12
Title: Samayācāratantra
Dimensions: 26 x 9.5 cm x 27 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/505
Remarks:


Reel No. B 155-12 Inventory No. 59914

Title Samayācārataṃtra

Remarks assigned to the Rudrayāmalatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 156a, no. 5804

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 26.0 x 9.5 cm

Folios 27

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/505

Manuscript Features

Text contains the chapters up to the 25th and beginning of the 26th.

Excerpts

Beginning

❖ athāto(!) tava vakṣyāmi pūjāpañcamacakrake |

dhyānayogāmitā samyak jñānayogaparāyaṇaḥ |

śobhanāḥ sarvvalokānāṃ prītivarddhana[[pūrvvakaṃ ||]]

pañcakaṃ paṃcasaṃkhyākaṃ sarvvakāruṇyakāraṇaṃ |

dattamattamadābhāvaṃ rajanīvacanānvitaṃ ||

patraṃ daśāram āvaśyaṃ mahāmohamanoharaṃ || (fol. 1v1–2)

End

śvetapūṣpā brahmaṇīyā (!) raktapuṣpā ca kṣatriyā ||

vaiśyā pītaprasūnā syāc chūdrā kṛṣṇaprasūnikā |

tāsāṃ ca sādhanaṃ vakṣye kramen(!)aiva yathāvidhi⟨ḥ⟩ ||

saṃvide brahmasaṃbhūte brahmapūtri sadānaghe ||

bhairavānandatattvārthaṃ pavitrā tava sarvvadā |

oṃ brahmaṇyai namaḥ ||

iti mantreṇānena sa(!)dhayet |

siddhamūlakriye kriye devi hīnabodhe prabo⟪ma⟫dhaya- (fol. 48v6–9)

«Sub-colophon:»

iti śrīrudrayāmale śivapārvatīsamvāde samayācāre paṃcaviṃśatiḥ (!) paṭalaḥ || (fol. 48v4–5)

Microfilm Details

Reel No. B 155/12

Date of Filming 10-11-1971

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-08-2008

Bibliography